Author name: hanumanji.co.in

Blog

श्री आञ्जनेयमङ्गलाष्टकम् (Shri Aanjaney Mangalashtakam)

श्री आञ्जनेयमङ्गलाष्टकम् कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥ मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥ महाबलाय […]

Blog

एकादशमुखहनुमत्कवचम् (Ekadashamukh Hanumatkavacham)

एकादशमुखहनुमत्कवचम्   श्रीगणेशाय नमः । लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥

Scroll to Top
हनुमान का जन्म कैसे हुआ? – How was Hanuman born? श्री हनुमान जी के अद्भुत किस्से – Hanumanji’s interesting story