Author name: hanumanji.co.in

Blog

श्रीपञ्चमुख हनुमत् हृदयम् (Shri Panchmukh Hanumat Hridayam)

श्रीपञ्चमुखहनुमत् हृदयम्        श्रीगणेशाय नमः ॥   ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ ॐ अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः ।

Blog

श्रीहनुमन्नमस्कारः (Shri Hanumannamaskarah)

श्रीहनुमन्नमस्कारः   गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् । रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥ १॥ अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् । कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥ २॥ महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् । कवयन्तं

Blog

श्रीरामचन्द्राष्टकम् (Shri Ramachandra Ashtakam)

श्रीरामचन्द्राष्टकम् (Shri Ramachandra Ashtakam) चिदाकारो धातापरमसुखदः पावनतनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णोजनकतनयाङ्गः सुरगुरू रमानाथो रामो रमतुमम चित्ते तु सततम्॥१॥ मुकुन्दो गोविन्दोजनकतनयालालितपदः पदं

Blog

श्रीहनुमत्ताण्डवस्तोत्रम् (Shri Hanumattandav/Hanumat Tandav Stotram)

॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥ ॥ ध्यान॥ वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥ ॥ स्तोत्र पाठ ॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम्।

Blog

श्रीरामप्रेमाष्टकम्/Shree Ram Premashtakam

श्रीरामप्रेमाष्टकम्   ॥ श्रीरामप्रेमाष्टकम् ॥ श्यामाम्बुदाभमरविन्दविशालनेत्रंबन्धूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणंरामं नमामि शिरसा रमणीयवेषम् ॥१॥ पटुजलधरधीरध्वानमादाय चापंपवनदमनमेकं बाणमाकृष्य तूणात्। अभयवचनदायी सानुजः सर्वतो मेरणहतदनुजेन्द्रो

Blog, Blogs, Shree Ram, ब्लॉग, राम अष्टोत्तर शतनामावली, राम भजन, राम रक्षा स्तोत्रम्, श्री राम स्तुति, श्रीराम

राम नवमी २०२५: तिथि, महत्व और पूजा विधियां

राम नवमी २०२५: भगवान राम के जन्म का पर्व ६अप्रैल २०२५ को मनाएं राम नवमी हिंदू धर्म का एक प्रमुख

Scroll to Top
हनुमान का जन्म कैसे हुआ? – How was Hanuman born? श्री हनुमान जी के अद्भुत किस्से – Hanumanji’s interesting story