Author name: hanumanji.co.in

Blog

श्री हनुमत् स्तवन (Shri Hanumat Stavan)

श्री हनुमत् स्तवन प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |जासु हृदय आगार बसहिं राम सरचाप धर ||१|| अतुलितबलधामं हेमशैलाभदेहम् |दनुजवनकृशानुं

Blog

श्री हनुमान वडवानल स्तोत्र (Shri Hanuman Vadvanal Stotra)

श्री हनुमान वडवानल स्तोत्र  विनियोग ॐ अस्य श्री हनुमान् वडवानल-स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीहनुमान् वडवानल देवता, ह्रां बीजम्, ह्रीं शक्तिं, सौं

Blog

श्री हनुमान साठिका (Shri Hanuman Saathika)

श्री हनुमान साठिका ॥दोहा॥ बीर बखानौं पवनसुत,जनत सकल जहान । धन्य-धन्य अंजनि-तनय , संकर, हर, हनुमान्॥ ।।चौपाइयां।। जय-जय-जय हनुमान अडंगी

Blog

श्रीहनुमत्स्तोत्रं विभीषणकृतम् (Shri Hanumatstotram Vibhishan Kritam)

श्रीहनुमत्स्तोत्रं विभीषणकृतम् श्रीगणेशाय नमः । नमो हनुमते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥ १॥ नमो

Blog

हनुमत्कृतं श्रीरामस्तोत्रम् (Hanumatkritam Shri Ram Stotram)

हनुमत्कृतं श्रीरामस्तोत्रम्   कोन्वीश ते पादरसोबभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते ॥ १॥ त्वमेव साक्षात्परमः स्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः

Blog

श्री आञ्जनेयमङ्गलाष्टकम् (Shri Aanjaney Mangalashtakam)

श्री आञ्जनेयमङ्गलाष्टकम् कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥ मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥ महाबलाय

Blog

एकादशमुखहनुमत्कवचम् (Ekadashamukh Hanumatkavacham)

एकादशमुखहनुमत्कवचम्   श्रीगणेशाय नमः । लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥

Scroll to Top
हनुमान का जन्म कैसे हुआ? – How was Hanuman born? श्री हनुमान जी के अद्भुत किस्से – Hanumanji’s interesting story